Original

इह देवैः सहेन्द्रैर्हि प्रजापतिभिरेव च ।इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ॥ २ ॥

Segmented

इह देवैः सह इन्द्रैः हि प्रजापतिभिः एव च इष्टम् बहुविधैः यज्ञैः महद्भिः भूरि-दक्षिणैः

Analysis

Word Lemma Parse
इह इह pos=i
देवैः देव pos=n,g=m,c=3,n=p
सह सह pos=i
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
हि हि pos=i
प्रजापतिभिः प्रजापति pos=n,g=m,c=3,n=p
एव एव pos=i
pos=i
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
बहुविधैः बहुविध pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
महद्भिः महत् pos=a,g=m,c=3,n=p
भूरि भूरि pos=n,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p