Original

संधिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च ।एतमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते ॥ १९ ॥

Segmented

संधिः एष नर-श्रेष्ठ त्रेताया द्वापरस्य च एतम् आसाद्य कौन्तेय सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
संधिः संधि pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
त्रेताया त्रेता pos=n,g=f,c=6,n=s
द्वापरस्य द्वापर pos=n,g=m,c=6,n=s
pos=i
एतम् एतद् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat