Original

लोमश उवाच ।देवानामेति कौन्तेय तथा राज्ञां सलोकताम् ।वैडूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च ॥ १८ ॥

Segmented

लोमश उवाच देवानाम् एति कौन्तेय तथा राज्ञाम् सलोकताम् वैडूर्य-पर्वतम् दृष्ट्वा नर्मदाम् अवतीर्य च

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देवानाम् देव pos=n,g=m,c=6,n=p
एति pos=v,p=3,n=s,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
तथा तथा pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
सलोकताम् सलोकता pos=n,g=f,c=2,n=s
वैडूर्य वैडूर्य pos=n,comp=y
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
नर्मदाम् नर्मदा pos=n,g=f,c=2,n=s
अवतीर्य अवतृ pos=vi
pos=i