Original

ततोऽस्य सर्वाण्याचख्यौ लोमशो भगवानृषिः ।तीर्थानि रमणीयानि तत्र तत्र विशां पते ॥ १६ ॥

Segmented

ततो ऽस्य सर्वाणि आचख्यौ लोमशो भगवान् ऋषिः तीर्थानि रमणीयानि तत्र तत्र विशाम् पते

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
लोमशो लोमश pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
रमणीयानि रमणीय pos=a,g=n,c=1,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s