Original

वैशंपायन उवाच ।स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह ।वैडूर्यपर्वतं चैव नर्मदां च महानदीम् ।समाजगाम तेजस्वी भ्रातृभिः सहितोऽनघः ॥ १५ ॥

Segmented

वैशम्पायन उवाच स पयोष्ण्याम् नर-श्रेष्ठः स्नात्वा वै भ्रातृभिः सह वैडूर्य-पर्वतम् च एव नर्मदाम् च महा-नदीम् समाजगाम तेजस्वी भ्रातृभिः सहितो ऽनघः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पयोष्ण्याम् पयोष्णी pos=n,g=f,c=7,n=s
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
वै वै pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
वैडूर्य वैडूर्य pos=n,comp=y
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
नर्मदाम् नर्मदा pos=n,g=f,c=2,n=s
pos=i
महा महत् pos=a,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
समाजगाम समागम् pos=v,p=3,n=s,l=lit
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
ऽनघः अनघ pos=a,g=m,c=1,n=s