Original

तस्मात्त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽनघ ।उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि ॥ १४ ॥

Segmented

तस्मात् त्वम् अत्र राज-इन्द्र भ्रातृभिः सहितो ऽनघ उपस्पृश्य महीपाल धुत-पाप्मा भविष्यसि

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अत्र अत्र pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
उपस्पृश्य उपस्पृश् pos=vi
महीपाल महीपाल pos=n,g=m,c=8,n=s
धुत धू pos=va,comp=y,f=part
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt