Original

स लोकान्प्राप्तवानैन्द्रान्कर्मणा तेन भारत ।सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत् ॥ १३ ॥

Segmented

स लोकान् प्राप्तवान् ऐन्द्रान् कर्मणा तेन भारत सलोकताम् तस्य गच्छेत् पयोष्ण्याम् य उपस्पृशेत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
ऐन्द्रान् ऐन्द्र pos=a,g=m,c=2,n=p
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
भारत भारत pos=a,g=m,c=8,n=s
सलोकताम् सलोकता pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
पयोष्ण्याम् पयोष्णी pos=n,g=f,c=7,n=s
यद् pos=n,g=m,c=1,n=s
उपस्पृशेत् उपस्पृश् pos=v,p=3,n=s,l=vidhilin