Original

अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः ।गयस्य यजमानस्य तत्र तत्र विशां पते ॥ १२ ॥

Segmented

अल्प-अवशेषा पृथिवी चैत्यैः आसीन् महात्मनः गयस्य यजमानस्य तत्र तत्र विशाम् पते

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
अवशेषा अवशेष pos=n,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
चैत्यैः चैत्य pos=n,g=m,c=3,n=p
आसीन् अस् pos=v,p=3,n=s,l=lan
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
गयस्य गय pos=n,g=m,c=6,n=s
यजमानस्य यजमान pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s