Original

हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा ।ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान् ॥ ११ ॥

Segmented

हिरण्मयीभिः गोभिः च कृताभिः विश्वकर्मणा ब्राह्मणांस् तर्पयामास नाना दिग्भ्यः समागतान्

Analysis

Word Lemma Parse
हिरण्मयीभिः हिरण्मय pos=a,g=f,c=3,n=p
गोभिः गो pos=n,g=,c=3,n=p
pos=i
कृताभिः कृ pos=va,g=f,c=3,n=p,f=part
विश्वकर्मणा विश्वकर्मन् pos=n,g=m,c=3,n=s
ब्राह्मणांस् ब्राह्मण pos=n,g=m,c=2,n=p
तर्पयामास तर्पय् pos=v,p=3,n=s,l=lit
नाना नाना pos=i
दिग्भ्यः दिश् pos=n,g=f,c=5,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part