Original

भवेत्संख्येयमेतद्वै यदेतत्परिकीर्तितम् ।न सा शक्या तु संख्यातुं दक्षिणा दक्षिणावतः ॥ १० ॥

Segmented

भवेत् संख्येयम् एतद् वै यद् एतत् परिकीर्तितम् न सा शक्या तु संख्यातुम् दक्षिणा दक्षिणावतः

Analysis

Word Lemma Parse
भवेत् भू pos=v,p=3,n=s,l=vidhilin
संख्येयम् संख्या pos=va,g=n,c=1,n=s,f=krtya
एतद् एतद् pos=n,g=n,c=1,n=s
वै वै pos=i
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
परिकीर्तितम् परिकीर्तय् pos=va,g=n,c=1,n=s,f=part
pos=i
सा तद् pos=n,g=f,c=1,n=s
शक्या शक्य pos=a,g=f,c=1,n=s
तु तु pos=i
संख्यातुम् संख्या pos=vi
दक्षिणा दक्षिणा pos=n,g=f,c=1,n=s
दक्षिणावतः दक्षिणावत् pos=a,g=m,c=6,n=s