Original

लोमश उवाच ।नृगेण यजमानेन सोमेनेह पुरंदरः ।तर्पितः श्रूयते राजन्स तृप्तो मदमभ्यगात् ॥ १ ॥

Segmented

लोमश उवाच नृगेण यजमानेन सोमेन इह पुरंदरः तर्पितः श्रूयते राजन् स तृप्तो मदम् अभ्यगात्

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नृगेण नृग pos=n,g=m,c=3,n=s
यजमानेन यजमान pos=n,g=m,c=3,n=s
सोमेन सोम pos=n,g=m,c=3,n=s
इह इह pos=i
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
तर्पितः तर्पय् pos=va,g=m,c=1,n=s,f=part
श्रूयते श्रु pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
तृप्तो तृप् pos=va,g=m,c=1,n=s,f=part
मदम् मद pos=n,g=m,c=2,n=s
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun