Original

सृजन्तं राक्षसीं मायां महारावविराविणम् ।मुञ्चन्तं विपुलं नादं सतोयमिव तोयदम् ॥ ९ ॥

Segmented

सृजन्तम् राक्षसीम् मायाम् महा-राव-विराविनम् मुञ्चन्तम् विपुलम् नादम् स तोयम् इव तोयदम्

Analysis

Word Lemma Parse
सृजन्तम् सृज् pos=va,g=m,c=2,n=s,f=part
राक्षसीम् राक्षस pos=a,g=f,c=2,n=s
मायाम् माया pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
राव राव pos=n,comp=y
विराविनम् विराविन् pos=a,g=m,c=2,n=s
मुञ्चन्तम् मुच् pos=va,g=m,c=2,n=s,f=part
विपुलम् विपुल pos=a,g=m,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
pos=i
तोयम् तोय pos=n,g=m,c=2,n=s
इव इव pos=i
तोयदम् तोयद pos=n,g=m,c=2,n=s