Original

वैशंपायन उवाच ।एवं विनिहतं संख्ये किर्मीरं राक्षसोत्तमम् ।श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा ॥ ७५ ॥

Segmented

वैशम्पायन उवाच एवम् विनिहतम् संख्ये किर्मीरम् राक्षस-उत्तमम् श्रुत्वा ध्यान-परः राजा निशश्वास आर्त-वत् तदा

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
विनिहतम् विनिहन् pos=va,g=m,c=2,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
किर्मीरम् किर्मीर pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
ध्यान ध्यान pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
निशश्वास निश्वस् pos=v,p=3,n=s,l=lit
आर्त आर्त pos=a,comp=y
वत् वत् pos=i
तदा तदा pos=i