Original

तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत ।ब्राह्मणानां कथयतां ये तत्रासन्समागताः ॥ ७४ ॥

Segmented

तत्र अश्रौषम् अहम् च एतत् कर्म भीमस्य भारत ब्राह्मणानाम् कथयताम् ये तत्र आसन् समागताः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
अहम् मद् pos=n,g=,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
भारत भारत pos=a,g=m,c=8,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
कथयताम् कथय् pos=va,g=m,c=6,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
समागताः समागम् pos=va,g=m,c=1,n=p,f=part