Original

स मया गच्छता मार्गे विनिकीर्णो भयावहः ।वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः ॥ ७३ ॥

Segmented

स मया गच्छता मार्गे विनिकीर्णो भय-आवहः वने महति दुष्ट-आत्मा दृष्टो भीम-बलात् हतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
गच्छता गम् pos=va,g=m,c=3,n=s,f=part
मार्गे मार्ग pos=n,g=m,c=7,n=s
विनिकीर्णो विनिकृ pos=va,g=m,c=1,n=s,f=part
भय भय pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
भीम भीम pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part