Original

भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः ।विविशुस्तद्वनं वीराः क्षेमं निहतकण्टकम् ॥ ७२ ॥

Segmented

भीम-बाहु-बल-उत्पिष्टे विनष्टे राक्षसे ततः विविशुस् तद् वनम् वीराः क्षेमम् निहत-कण्टकम्

Analysis

Word Lemma Parse
भीम भीम pos=n,comp=y
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
उत्पिष्टे उत्पिष् pos=va,g=m,c=7,n=s,f=part
विनष्टे विनश् pos=va,g=m,c=7,n=s,f=part
राक्षसे राक्षस pos=n,g=m,c=7,n=s
ततः ततस् pos=i
विविशुस् विश् pos=v,p=3,n=p,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
वीराः वीर pos=n,g=m,c=1,n=p
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
निहत निहन् pos=va,comp=y,f=part
कण्टकम् कण्टक pos=n,g=n,c=2,n=s