Original

समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः ।प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम् ॥ ७१ ॥

Segmented

समाश्वास्य च ते सर्वे द्रौपदीम् भरत-ऋषभाः प्रहृः-मनसः प्रीत्या प्रशशंसुः वृकोदरम्

Analysis

Word Lemma Parse
समाश्वास्य समाश्वासय् pos=vi
pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s