Original

ततो निष्कण्टकं कृत्वा वनं तदपराजितः ।द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह ॥ ७० ॥

Segmented

ततो निष्कण्टकम् कृत्वा वनम् तद् अपराजितः द्रौपद्या सह धर्म-ज्ञः वसतिम् ताम् उवास ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
निष्कण्टकम् निष्कण्टक pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
वनम् वन pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
सह सह pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वसतिम् वसति pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उवास वस् pos=v,p=3,n=s,l=lit
pos=i