Original

बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम् ।स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः ॥ ७ ॥

Segmented

बाहू महान्तौ कृत्वा तु तथा आस्यम् च भयानकम् स्थितम् आवृत्य पन्थानम् येन यान्ति कुरु-उद्वहाः

Analysis

Word Lemma Parse
बाहू बाहु pos=n,g=m,c=2,n=d
महान्तौ महत् pos=a,g=m,c=2,n=d
कृत्वा कृ pos=vi
तु तु pos=i
तथा तथा pos=i
आस्यम् आस्य pos=n,g=n,c=2,n=s
pos=i
भयानकम् भयानक pos=a,g=n,c=2,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
आवृत्य आवृ pos=vi
पन्थानम् पथिन् pos=n,g=,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
यान्ति या pos=v,p=3,n=p,l=lat
कुरु कुरु pos=n,comp=y
उद्वहाः उद्वह pos=a,g=m,c=1,n=p