Original

तस्मिन्हते तोयदतुल्यरूपे कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः ।भीमं प्रशस्याथ गुणैरनेकैर्हृष्टास्ततो द्वैतवनाय जग्मुः ॥ ६८ ॥

Segmented

तस्मिन् हते तोयद-तुल्य-रूपे कृष्णाम् पुरस्कृत्य नर-इन्द्र-पुत्राः भीमम् प्रशस्य अथ गुणैः अनेकैः हृष्टास् ततो द्वैतवनाय जग्मुः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
तोयद तोयद pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
रूपे रूप pos=n,g=m,c=7,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
नर नर pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
भीमम् भीम pos=n,g=m,c=2,n=s
प्रशस्य प्रशंस् pos=vi
अथ अथ pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
अनेकैः अनेक pos=a,g=m,c=3,n=p
हृष्टास् हृष् pos=va,g=m,c=1,n=p,f=part
ततो ततस् pos=i
द्वैतवनाय द्वैतवन pos=n,g=n,c=4,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit