Original

इत्येवमुक्त्वा पुरुषप्रवीरस्तं राक्षसं क्रोधविवृत्तनेत्रः ।प्रस्रस्तवस्त्राभरणं स्फुरन्तमुद्भ्रान्तचित्तं व्यसुमुत्ससर्ज ॥ ६७ ॥

Segmented

इत्य् एवम् उक्त्वा पुरुष-प्रवीरः तम् राक्षसम् क्रोध-विवृत्त-नेत्रः प्रस्रंस्-वस्त्र-आभरणम् स्फुरन्तम् उद्भ्रान्त-चित्तम् व्यसुम् उत्ससर्ज

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
पुरुष पुरुष pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
विवृत्त विवृत् pos=va,comp=y,f=part
नेत्रः नेत्र pos=n,g=m,c=1,n=s
प्रस्रंस् प्रस्रंस् pos=va,comp=y,f=part
वस्त्र वस्त्र pos=n,comp=y
आभरणम् आभरण pos=n,g=m,c=2,n=s
स्फुरन्तम् स्फुर् pos=va,g=m,c=2,n=s,f=part
उद्भ्रान्त उद्भ्रम् pos=va,comp=y,f=part
चित्तम् चित्त pos=n,g=m,c=2,n=s
व्यसुम् व्यसु pos=a,g=m,c=2,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit