Original

हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम् ।करिष्यसि गतश्चासि यमस्य सदनं प्रति ॥ ६६ ॥

Segmented

हिडिम्ब-बकयोः पाप न त्वम् अश्रु-प्रमार्जनम् करिष्यसि गतः च असि यमस्य सदनम् प्रति

Analysis

Word Lemma Parse
हिडिम्ब हिडिम्ब pos=n,comp=y
बकयोः बक pos=n,g=m,c=6,n=d
पाप पाप pos=a,g=m,c=8,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अश्रु अश्रु pos=n,comp=y
प्रमार्जनम् प्रमार्जन pos=n,g=n,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
असि अस् pos=v,p=2,n=s,l=lat
यमस्य यम pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i