Original

अथ तं जडसर्वाङ्गं व्यावृत्तनयनोल्बणम् ।भूतले पातयामास वाक्यं चेदमुवाच ह ॥ ६५ ॥

Segmented

अथ तम् जड-सर्व-अङ्गम् व्यावृत्त-नयन-उल्बणम् भू-तले पातयामास वाक्यम् च इदम् उवाच ह

Analysis

Word Lemma Parse
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
जड जड pos=a,comp=y
सर्व सर्व pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
व्यावृत्त व्यावृत् pos=va,comp=y,f=part
नयन नयन pos=n,comp=y
उल्बणम् उल्बण pos=n,g=m,c=2,n=s
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i