Original

आक्रम्य स कटीदेशे जानुना राक्षसाधमम् ।अपीडयत बाहुभ्यां कण्ठं तस्य वृकोदरः ॥ ६४ ॥

Segmented

आक्रम्य स कटि-देशे जानुना राक्षस-अधमम् अपीडयत बाहुभ्याम् कण्ठम् तस्य वृकोदरः

Analysis

Word Lemma Parse
आक्रम्य आक्रम् pos=vi
तद् pos=n,g=m,c=1,n=s
कटि कटि pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
जानुना जानु pos=n,g=m,c=3,n=s
राक्षस राक्षस pos=n,comp=y
अधमम् अधम pos=a,g=m,c=2,n=s
अपीडयत पीडय् pos=v,p=3,n=s,l=lan
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
कण्ठम् कण्ठ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s