Original

तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः ।प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् ॥ ६३ ॥

Segmented

तम् विषीदन्तम् आज्ञाय राक्षसम् पाण्डु-नन्दनः प्रगृह्य तरसा दोर्भ्याम् पशुमारम् अमारयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विषीदन्तम् विषद् pos=va,g=m,c=2,n=s,f=part
आज्ञाय आज्ञा pos=vi
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
पशुमारम् पशुमार pos=n,g=m,c=2,n=s
अमारयत् मारय् pos=v,p=3,n=s,l=lan