Original

विनदन्तं महानादं भिन्नभेरीसमस्वनम् ।भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् ॥ ६२ ॥

Segmented

विनदन्तम् महा-नादम् भिन्न-भेरी-सम-स्वनम् भ्रामयामास सुचिरम् विस्फुरन्तम् अचेतसम्

Analysis

Word Lemma Parse
विनदन्तम् विनद् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
भिन्न भिद् pos=va,comp=y,f=part
भेरी भेरी pos=n,comp=y
सम सम pos=n,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
भ्रामयामास भ्रामय् pos=v,p=3,n=s,l=lit
सुचिरम् सुचिर pos=a,g=m,c=2,n=s
विस्फुरन्तम् विस्फुर् pos=va,g=m,c=2,n=s,f=part
अचेतसम् अचेतस् pos=a,g=m,c=2,n=s