Original

तत एनं परिश्रान्तमुपलभ्य वृकोदरः ।योक्त्रयामास बाहुभ्यां पशुं रशनया यथा ॥ ६१ ॥

Segmented

तत एनम् परिश्रान्तम् उपलभ्य वृकोदरः बाहुभ्याम् पशुम् रशनया यथा

Analysis

Word Lemma Parse
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
परिश्रान्तम् परिश्रम् pos=va,g=m,c=2,n=s,f=part
उपलभ्य उपलभ् pos=vi
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
पशुम् पशु pos=n,g=m,c=2,n=s
रशनया रशना pos=n,g=f,c=3,n=s
यथा यथा pos=i