Original

तेषां प्रविशतां तत्र मार्गमावृत्य भारत ।दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत ॥ ६ ॥

Segmented

तेषाम् प्रविशताम् तत्र मार्गम् आवृत्य भारत दीप्त-अक्षम् भीषणम् रक्षः स उल्मुकम् प्रत्यदृश्यत

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रविशताम् प्रविश् pos=v,p=3,n=s,l=lot
तत्र तत्र pos=i
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आवृत्य आवृ pos=vi
भारत भारत pos=a,g=m,c=8,n=s
दीप्त दीप् pos=va,comp=y,f=part
अक्षम् अक्ष pos=n,g=n,c=1,n=s
भीषणम् भीषण pos=a,g=n,c=1,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
pos=i
उल्मुकम् उल्मुक pos=n,g=n,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan