Original

अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः ।धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ॥ ५९ ॥

Segmented

अथ एनम् आक्षिप्य बलाद् गृह्य मध्ये वृकोदरः धूनयामास वेगेन वायुः चण्ड इव द्रुमम्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आक्षिप्य आक्षिप् pos=vi
बलाद् बल pos=n,g=n,c=5,n=s
गृह्य ग्रह् pos=vi
मध्ये मध्य pos=n,g=n,c=7,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
धूनयामास धूनय् pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
वायुः वायु pos=n,g=m,c=1,n=s
चण्ड चण्ड pos=a,g=m,c=1,n=s
इव इव pos=i
द्रुमम् द्रुम pos=n,g=m,c=2,n=s