Original

तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा ।शब्दः समभवद्घोरो वेणुस्फोटसमो युधि ॥ ५८ ॥

Segmented

तयोः भुज-विनिष्पेषात् उभयोः बलिनोस् तदा शब्दः समभवद् घोरो वेणु-स्फोट-समः युधि

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
भुज भुज pos=n,comp=y
विनिष्पेषात् विनिष्पेष pos=n,g=m,c=5,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
बलिनोस् बलिन् pos=a,g=m,c=6,n=d
तदा तदा pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
घोरो घोर pos=a,g=m,c=1,n=s
वेणु वेणु pos=n,comp=y
स्फोट स्फोट pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s