Original

अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः ।मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखः ॥ ५६ ॥

Segmented

अभिपत्य अथ बाहुभ्याम् प्रत्यगृह्णाद् अमर्षितः मातंग इव मातंगम् प्रभिद्-करटामुखः

Analysis

Word Lemma Parse
अभिपत्य अभिपत् pos=vi
अथ अथ pos=i
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
प्रत्यगृह्णाद् प्रतिग्रह् pos=v,p=3,n=s,l=lan
अमर्षितः अमर्षित pos=a,g=m,c=1,n=s
मातंग मातंग pos=n,g=m,c=1,n=s
इव इव pos=i
मातंगम् मातंग pos=n,g=m,c=2,n=s
प्रभिद् प्रभिद् pos=va,comp=y,f=part
करटामुखः करटामुख pos=n,g=m,c=1,n=s