Original

दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः ।कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः ॥ ५५ ॥

Segmented

दुर्योधन-निकारात् च बाहु-वीर्यात् च दर्पितः कृष्णा-नयन-दृष्टः च व्यवर्धत वृकोदरः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
निकारात् निकार pos=n,g=m,c=5,n=s
pos=i
बाहु बाहु pos=n,comp=y
वीर्यात् वीर्य pos=n,g=n,c=5,n=s
pos=i
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part
कृष्णा कृष्णा pos=n,comp=y
नयन नयन pos=n,comp=y
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s