Original

तयोरासीत्सुतुमुलः संप्रहारः सुदारुणः ।नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः ॥ ५४ ॥

Segmented

तयोः आसीत् सु तुमुलः सम्प्रहारः सु दारुणः नख-दंष्ट्र-आयुधवत् व्याघ्रयोः इव दृप्तयोः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
सम्प्रहारः सम्प्रहार pos=n,g=m,c=1,n=s
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
नख नख pos=n,comp=y
दंष्ट्र दंष्ट्र pos=n,comp=y
आयुधवत् आयुधवत् pos=a,g=m,c=6,n=d
व्याघ्रयोः व्याघ्र pos=n,g=m,c=6,n=d
इव इव pos=i
दृप्तयोः दृप् pos=va,g=m,c=6,n=d,f=part