Original

तं शिलाताडनजडं पर्यधावत्स राक्षसः ।बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् ॥ ५२ ॥

Segmented

तम् शिला-ताडन-जडम् पर्यधावत् स राक्षसः बाहु-विक्षिप्त-किरणः स्वर्भानुः इव भास्करम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शिला शिला pos=n,comp=y
ताडन ताडन pos=n,comp=y
जडम् जड pos=a,g=m,c=2,n=s
पर्यधावत् परिधाव् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
बाहु बाहु pos=n,comp=y
विक्षिप्त विक्षिप् pos=va,comp=y,f=part
किरणः किरण pos=n,g=m,c=1,n=s
स्वर्भानुः स्वर्भानु pos=n,g=m,c=1,n=s
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s