Original

ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः ।प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्चचाल ह ॥ ५१ ॥

Segmented

ततः शिलाम् समुत्क्षिप्य भीमस्य युधि तिष्ठतः प्राहिणोद् राक्षसः क्रुद्धो भीमसेनः चचाल ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
शिलाम् शिला pos=n,g=f,c=2,n=s
समुत्क्षिप्य समुत्क्षिप् pos=vi
भीमस्य भीम pos=n,g=m,c=6,n=s
युधि युध् pos=n,g=f,c=7,n=s
तिष्ठतः स्था pos=va,g=m,c=6,n=s,f=part
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
राक्षसः राक्षस pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
pos=i