Original

मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः ।चीराणीव व्युदस्तानि रेजुस्तत्र महावने ॥ ४९ ॥

Segmented

मुञ्ज-वत् जर्जरीभूताः बहवस् तत्र पादपाः चीराणि इव व्युदस्तानि रेजुस् तत्र महा-वने

Analysis

Word Lemma Parse
मुञ्ज मुञ्ज pos=n,comp=y
वत् वत् pos=i
जर्जरीभूताः जर्जरीभूत pos=a,g=m,c=1,n=p
बहवस् बहु pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
पादपाः पादप pos=n,g=m,c=1,n=p
चीराणि चीर pos=n,g=n,c=1,n=p
इव इव pos=i
व्युदस्तानि व्युदस् pos=va,g=n,c=1,n=p,f=part
रेजुस् राज् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s