Original

शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः ।यथैवोत्पलपद्मानि मत्तयोर्द्विपयोस्तथा ॥ ४८ ॥

Segmented

शीर्षयोः पतिता वृक्षा बिभिदुः न एकधा तयोः यथा एव उत्पल-पद्मानि मत्तयोः द्विपयोस् तथा

Analysis

Word Lemma Parse
शीर्षयोः शीर्ष pos=n,g=n,c=7,n=d
पतिता पत् pos=va,g=m,c=1,n=p,f=part
वृक्षा वृक्ष pos=n,g=m,c=1,n=p
बिभिदुः भिद् pos=v,p=3,n=p,l=lit
pos=i
एकधा एकधा pos=i
तयोः तद् pos=n,g=m,c=6,n=d
यथा यथा pos=i
एव एव pos=i
उत्पल उत्पल pos=n,comp=y
पद्मानि पद्म pos=n,g=n,c=1,n=p
मत्तयोः मद् pos=va,g=m,c=6,n=d,f=part
द्विपयोस् द्विप pos=n,g=m,c=6,n=d
तथा तथा pos=i