Original

तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् ।वालिसुग्रीवयोर्भ्रात्रोर्यथा श्रीकाङ्क्षिणोः पुरा ॥ ४७ ॥

Segmented

तद् वृक्ष-युद्धम् अभवन् महीरुह-विनाशनम् वालिन्-सुग्रीवयोः भ्रात्रोः यथा श्री-काङ्क्षिन् पुरा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
वृक्ष वृक्ष pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवन् भू pos=v,p=3,n=s,l=lan
महीरुह महीरुह pos=n,comp=y
विनाशनम् विनाशन pos=a,g=n,c=1,n=s
वालिन् वालिन् pos=n,comp=y
सुग्रीवयोः सुग्रीव pos=n,g=m,c=6,n=d
भ्रात्रोः भ्रातृ pos=n,g=m,c=6,n=d
यथा यथा pos=i
श्री श्री pos=n,comp=y
काङ्क्षिन् काङ्क्षिन् pos=a,g=m,c=6,n=d
पुरा पुरा pos=i