Original

किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् ।दण्डपाणिरिव क्रुद्धः समरे प्रत्ययुध्यत ॥ ४६ ॥

Segmented

किर्मीरः च अपि सहसा वृक्षम् उत्पाट्य पाण्डवम् दण्ड-पाणिः इव क्रुद्धः समरे प्रत्ययुध्यत

Analysis

Word Lemma Parse
किर्मीरः किर्मीर pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
उत्पाट्य उत्पाटय् pos=vi
पाण्डवम् पाण्डव pos=a,g=m,c=2,n=s
दण्ड दण्ड pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
इव इव pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
प्रत्ययुध्यत प्रतियुध् pos=v,p=3,n=s,l=lan