Original

असंभ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत ।चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ॥ ४४ ॥

Segmented

असम्भ्रान्तम् तु तद् रक्षः समरे प्रत्यदृश्यत चिक्षेप च उल्मुकम् दीप्तम् अशनिम् ज्वलिताम् इव

Analysis

Word Lemma Parse
असम्भ्रान्तम् असम्भ्रान्त pos=a,g=n,c=1,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=1,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
pos=i
उल्मुकम् उल्मुक pos=n,g=n,c=2,n=s
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
अशनिम् अशनि pos=n,g=f,c=2,n=s
ज्वलिताम् ज्वल् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i