Original

यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि ।पातयामास वेगेन कुलिशं मघवानिव ॥ ४३ ॥

Segmented

यम-दण्ड-प्रतीकाशम् ततस् तम् तस्य मूर्धनि पातयामास वेगेन कुलिशम् मघवान् इव

Analysis

Word Lemma Parse
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
प्रतीकाशम् प्रतीकाश pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
कुलिशम् कुलिश pos=n,g=n,c=2,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i