Original

इत्युक्त्वैनमभिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः ।निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली ।तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ॥ ४२ ॥

Segmented

इत्य् उक्त्वा एनम् अभिक्रुद्धः कक्ष्याम् उत्पीड्य पाण्डवः निष्पिष्य पाणिना पाणिम् संदष्टोष्ठपुटो तम् अभ्यधावद् वेगेन भीमो वृक्ष-आयुधः तदा

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
अभिक्रुद्धः अभिक्रुध् pos=va,g=m,c=1,n=s,f=part
कक्ष्याम् कक्ष्या pos=n,g=f,c=2,n=s
उत्पीड्य उत्पीडय् pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
निष्पिष्य निष्पिष् pos=vi
पाणिना पाणि pos=n,g=m,c=3,n=s
पाणिम् पाणि pos=n,g=m,c=2,n=s
संदष्टोष्ठपुटो बलिन् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभ्यधावद् अभिधाव् pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
भीमो भीम pos=n,g=m,c=1,n=s
वृक्ष वृक्ष pos=n,comp=y
आयुधः आयुध pos=n,g=m,c=1,n=s
तदा तदा pos=i