Original

चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् ।निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः ॥ ४० ॥

Segmented

चकार सज्यम् गाण्डीवम् वज्र-निष्पेष-गौरवम् निमेष-अन्तर-मात्रेण तथा एव विजयो ऽर्जुनः

Analysis

Word Lemma Parse
चकार कृ pos=v,p=3,n=s,l=lit
सज्यम् सज्य pos=a,g=n,c=2,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
वज्र वज्र pos=n,comp=y
निष्पेष निष्पेष pos=n,comp=y
गौरवम् गौरव pos=n,g=n,c=2,n=s
निमेष निमेष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
तथा तथा pos=i
एव एव pos=i
विजयो विजय pos=n,g=m,c=1,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s