Original

रात्रौ निशीथे स्वाभीले गतेऽर्धसमये नृप ।प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम् ॥ ४ ॥

Segmented

रात्रौ निशीथे सु आभीले गते अर्ध-समये नृप प्रचारे पुरुषादानाम् रक्षसाम् भीम-कर्मणाम्

Analysis

Word Lemma Parse
रात्रौ रात्रि pos=n,g=f,c=7,n=s
निशीथे निशीथ pos=n,g=m,c=7,n=s
सु सु pos=i
आभीले आभील pos=a,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
अर्ध अर्ध pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s
प्रचारे प्रचार pos=n,g=m,c=7,n=s
पुरुषादानाम् पुरुषाद pos=a,g=n,c=6,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
भीम भीम pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p