Original

ततो भीमो महाबाहुरारुज्य तरसा द्रुम ।दशव्याममिवोद्विद्धं निष्पत्रमकरोत्तदा ॥ ३९ ॥

Segmented

दश-व्यामम् इव उद्विद्धम् निष्पत्त्रम् अकरोत् तदा

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
व्यामम् व्याम pos=n,g=m,c=2,n=s
इव इव pos=i
उद्विद्धम् उद्व्यध् pos=va,g=m,c=2,n=s,f=part
निष्पत्त्रम् निष्पत्त्र pos=a,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i