Original

एवमुक्तस्तु धर्मात्मा सत्यसंधो युधिष्ठिरः ।नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् ॥ ३८ ॥

Segmented

एवम् उक्तस् तु धर्म-आत्मा सत्य-संधः युधिष्ठिरः न एतत् अस्ति इति स क्रोधः भर्त्सयामास राक्षसम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
भर्त्सयामास भर्त्सय् pos=v,p=3,n=s,l=lit
राक्षसम् राक्षस pos=n,g=m,c=2,n=s