Original

यदि तेन पुरा मुक्तो भीमसेनो बकेन वै ।अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर ॥ ३६ ॥

Segmented

यदि तेन पुरा मुक्तो भीमसेनो बकेन वै अद्य एनम् भक्षयिष्यामि पश्यतस् ते युधिष्ठिर

Analysis

Word Lemma Parse
यदि यदि pos=i
तेन तद् pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
बकेन बक pos=n,g=m,c=3,n=s
वै वै pos=i
अद्य अद्य pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
भक्षयिष्यामि भक्षय् pos=v,p=1,n=s,l=lrt
पश्यतस् पश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s