Original

सोऽयमभ्यागतो मूढो ममेदं गहनं वनम् ।प्रचारसमयेऽस्माकमर्धरात्रे समास्थिते ॥ ३३ ॥

Segmented

सो ऽयम् अभ्यागतो मूढो मे इदम् गहनम् वनम् प्रचार-समये ऽस्माकम् अर्धरात्रे समास्थिते

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अभ्यागतो अभ्यागम् pos=va,g=m,c=1,n=s,f=part
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
गहनम् गहन pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
प्रचार प्रचार pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
अर्धरात्रे अर्धरात्र pos=n,g=m,c=7,n=s
समास्थिते समास्था pos=va,g=m,c=7,n=s,f=part