Original

हिडिम्बश्च सखा मह्यं दयितो वनगोचरः ।हतो दुरात्मनानेन स्वसा चास्य हृता पुरा ॥ ३२ ॥

Segmented

हिडिम्बः च सखा मह्यम् दयितो वन-गोचरः हतो दुरात्मना अनेन स्वसा च अस्य हृता पुरा

Analysis

Word Lemma Parse
हिडिम्बः हिडिम्ब pos=n,g=m,c=1,n=s
pos=i
सखा सखि pos=n,g=,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
दयितो दयित pos=a,g=m,c=1,n=s
वन वन pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
स्वसा स्वसृ pos=n,g=f,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
पुरा पुरा pos=i