Original

वेत्रकीयगृहे राजन्ब्राह्मणच्छद्मरूपिणा ।विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम् ॥ ३१ ॥

Segmented

वेत्रकीयगृहे राजन् ब्राह्मण-छद्म-रूपिणा विद्या-बलम् उपाश्रित्य न हि अस्ति अस्य औरसम् बलम्

Analysis

Word Lemma Parse
वेत्रकीयगृहे वेत्रकीयगृह pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
छद्म छद्मन् pos=n,comp=y
रूपिणा रूपिन् pos=a,g=m,c=3,n=s
विद्या विद्या pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
उपाश्रित्य उपाश्रि pos=vi
pos=i
हि हि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अस्य इदम् pos=n,g=n,c=6,n=s
औरसम् औरस pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s